A 413-32 Triśatikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 413/32
Title: Triśatikā
Dimensions: 28.1 x 11.7 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2851
Remarks:
Reel No. A 413-32 Inventory No. 79095
Title Triśatikā
Author Ācārya Śrīdhara
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 28.1 x 11.1 cm
Folios 10
Lines per Folio 12–15
Foliation figures in the upper left-hand and lower right-hand margin on the verso under the word triśatī and rāmāya
Place of Deposit NAK
Accession No. 5/2851
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
natvā śivaṃ svaviracitapādyā (!)
gaṇitasya sāram uddhṛtya ||
lokavyavahārāya
pravakṣyati śrīdharācāryaḥ || 1 ||
ekaṃ daśaśatam asmāt
sahasra(2)m ayutaṃ tataḥ paraṃ lakṣam ||
prayutaṃ koṭimathārbudam
abjaṃ kharbaṃ nikharbañ ca || 2 ||
tasmān mahāsarojaṃ
śaṃkuṃ saritāṃ patiṃ tatas tv antyam ||
madhyaṃ parārddham āhur
athottaraṃ (3) daśaguṇaṃ tajjñāḥ || 3 ||
ṣoḍaśapaṇaḥ purāṇaḥ
paṇo bhavet kakiṇīcatuṣkeṇa ||
paṃcāhataiś caturbhir
varāṭakaiḥ kākiṇī caikā || 4 || (fol. 1v1–3)
End
nyāsaḥ śaṃkū12|8 dinagataśeṣam1|8
chāyā yathākramaṃ labdhā36|(5)24
atra chāyā grāhyā grāhyā yāmyottararekhāyāḥ |
śaṃkoś cāntarepūrvāparasyaiva chāyā kalpyā || 8 ||
iti chāyāvyavahāraḥ || ||
(6) uttaratohimanilayaṃ
dakṣiṇatomalayaparvataṃ yāvat ||
prāg aparodadhimadhye
no gaṇakaḥ śrīdharād anyaḥ || (fol. 10v4–6)
Colophon
|| iti triśatikā samāptā || ||
iṣṭaṃ vedahataṃ caturdaśayu(7)taṃ paṃcāhataṃ vedayuk
taṣṭaṃ (!) khendumiterbhaved dinam atho siddhānvitaṃ syāt tibhiḥ || (!)
vyekaṃ bhaṃ dhṛtihīnayogamitakaiḥ sūryatrighātaṃ yutaṃ
śāko vā likhad atra satvaram a(8)tho pāṭīṃ triśatyāhvakām || || (fol. 10v6–8)
Microfilm Details
Reel No. A 413/32
Date of Filming 28-07-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 08-12-2005
Bibliography