A 413-32 Triśatikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 413/32
Title: Triśatikā
Dimensions: 28.1 x 11.7 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2851
Remarks:


Reel No. A 413-32 Inventory No. 79095

Title Triśatikā

Author Ācārya Śrīdhara

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 28.1 x 11.1 cm

Folios 10

Lines per Folio 12–15

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the word triśatī and rāmāya

Place of Deposit NAK

Accession No. 5/2851

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

natvā śivaṃ svaviracitapādyā (!)

gaṇitasya sāram uddhṛtya ||

lokavyavahārāya

pravakṣyati śrīdharācāryaḥ || 1 ||

ekaṃ daśaśatam asmāt

sahasra(2)m ayutaṃ tataḥ paraṃ lakṣam ||

prayutaṃ koṭimathārbudam

abjaṃ kharbaṃ nikharbañ ca || 2 ||

tasmān mahāsarojaṃ

śaṃkuṃ saritāṃ patiṃ tatas tv antyam ||

madhyaṃ parārddham āhur

athottaraṃ (3) daśaguṇaṃ tajjñāḥ || 3 ||

ṣoḍaśapaṇaḥ purāṇaḥ

paṇo bhavet kakiṇīcatuṣkeṇa ||

paṃcāhataiś caturbhir

varāṭakaiḥ kākiṇī caikā || 4 || (fol. 1v1–3)

End

nyāsaḥ śaṃkū12|8 dinagataśeṣam1|8

chāyā yathākramaṃ labdhā36|(5)24

atra chāyā grāhyā grāhyā yāmyottararekhāyāḥ |

śaṃkoś cāntarepūrvāparasyaiva chāyā kalpyā || 8 ||

iti chāyāvyavahāraḥ || ||

(6) uttaratohimanilayaṃ

dakṣiṇatomalayaparvataṃ yāvat ||

prāg aparodadhimadhye

no gaṇakaḥ śrīdharād anyaḥ || (fol. 10v4–6)

Colophon

|| iti triśatikā samāptā || ||

iṣṭaṃ vedahataṃ caturdaśayu(7)taṃ paṃcāhataṃ vedayuk

taṣṭaṃ (!) khendumiterbhaved dinam atho siddhānvitaṃ syāt tibhiḥ || (!)

vyekaṃ bhaṃ dhṛtihīnayogamitakaiḥ sūryatrighātaṃ yutaṃ

śāko vā likhad atra satvaram a(8)tho pāṭīṃ triśatyāhvakām || || (fol. 10v6–8)

Microfilm Details

Reel No. A 413/32

Date of Filming 28-07-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 08-12-2005

Bibliography